Declension of वेष्टितव्य

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
Vocative
वेष्टितव्य
वेष्टितव्ये
वेष्टितव्यानि
Accusative
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
Instrumental
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
Dative
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
Ablative
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
Genitive
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
Locative
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
Vocative
वेष्टितव्य
वेष्टितव्ये
वेष्टितव्यानि
Accus.
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
Instrum.
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
Dative
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
Ablative
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
Genitive
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
Locative
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु


Others