Declension of वेष्टित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेष्टितः
वेष्टितौ
वेष्टिताः
Vocative
वेष्टित
वेष्टितौ
वेष्टिताः
Accusative
वेष्टितम्
वेष्टितौ
वेष्टितान्
Instrumental
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
Dative
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
Ablative
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
Genitive
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
Locative
वेष्टिते
वेष्टितयोः
वेष्टितेषु
 
Sing.
Dual
Plu.
Nomin.
वेष्टितः
वेष्टितौ
वेष्टिताः
Vocative
वेष्टित
वेष्टितौ
वेष्टिताः
Accus.
वेष्टितम्
वेष्टितौ
वेष्टितान्
Instrum.
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
Dative
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
Ablative
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
Genitive
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
Locative
वेष्टिते
वेष्टितयोः
वेष्टितेषु


Others