वेष्टमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
సంబోధన
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ద్వితీయా
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
తృతీయా
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
చతుర్థీ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
పంచమీ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
షష్ఠీ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
సప్తమీ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
సంబోధన
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ద్వితీయా
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
తృతీయా
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
చతుర్థీ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
పంచమీ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
షష్ఠీ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
సప్తమీ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु


ఇతరులు