वेष्टमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
সম্বোধন
वेष्टमान
वेष्टमानौ
वेष्टमानाः
দ্বিতীয়া
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
তৃতীয়া
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
চতুর্থী
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
পঞ্চমী
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ষষ্ঠী
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
সপ্তমী
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
সম্বোধন
वेष्टमान
वेष्टमानौ
वेष्टमानाः
দ্বিতীয়া
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
তৃতীয়া
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
চতুর্থী
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
পঞ্চমী
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ষষ্ঠী
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
সপ্তমী
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
অন্যান্য