Declension of वेष्टमान
(Masculine)
Singular
Dual
Plural
Nominative
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
Vocative
वेष्टमान
वेष्टमानौ
वेष्टमानाः
Accusative
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
Instrumental
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
Dative
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
Ablative
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
Genitive
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
Locative
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
Sing.
Dual
Plu.
Nomin.
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
Vocative
वेष्टमान
वेष्टमानौ
वेष्टमानाः
Accus.
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
Instrum.
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
Dative
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
Ablative
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
Genitive
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
Locative
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
Others