Declension of वेष्टनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
Vocative
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
Accusative
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
Instrumental
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
Dative
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
Ablative
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
Genitive
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
Locative
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
Sing.
Dual
Plu.
Nomin.
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
Vocative
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
Accus.
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
Instrum.
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
Dative
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
Ablative
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
Genitive
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
Locative
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
Others