वेष्ट শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेष्टः
वेष्टौ
वेष्टाः
সম্বোধন
वेष्ट
वेष्टौ
वेष्टाः
দ্বিতীয়া
वेष्टम्
वेष्टौ
वेष्टान्
তৃতীয়া
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
চতুর্থী
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
পঞ্চমী
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ষষ্ঠী
वेष्टस्य
वेष्टयोः
वेष्टानाम्
সপ্তমী
वेष्टे
वेष्टयोः
वेष्टेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेष्टः
वेष्टौ
वेष्टाः
সম্বোধন
वेष्ट
वेष्टौ
वेष्टाः
দ্বিতীয়া
वेष्टम्
वेष्टौ
वेष्टान्
তৃতীয়া
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
চতুর্থী
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
পঞ্চমী
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ষষ্ঠী
वेष्टस्य
वेष्टयोः
वेष्टानाम्
সপ্তমী
वेष्टे
वेष्टयोः
वेष्टेषु


অন্যান্য