वेषणीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेषणीयः
वेषणीयौ
वेषणीयाः
సంబోధన
वेषणीय
वेषणीयौ
वेषणीयाः
ద్వితీయా
वेषणीयम्
वेषणीयौ
वेषणीयान्
తృతీయా
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
చతుర్థీ
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
పంచమీ
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
షష్ఠీ
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
సప్తమీ
वेषणीये
वेषणीययोः
वेषणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेषणीयः
वेषणीयौ
वेषणीयाः
సంబోధన
वेषणीय
वेषणीयौ
वेषणीयाः
ద్వితీయా
वेषणीयम्
वेषणीयौ
वेषणीयान्
తృతీయా
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
చతుర్థీ
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
పంచమీ
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
షష్ఠీ
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
సప్తమీ
वेषणीये
वेषणीययोः
वेषणीयेषु


ఇతరులు