Declension of वेषणीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेषणीयः
वेषणीयौ
वेषणीयाः
Vocative
वेषणीय
वेषणीयौ
वेषणीयाः
Accusative
वेषणीयम्
वेषणीयौ
वेषणीयान्
Instrumental
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
Dative
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
Ablative
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
Genitive
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
Locative
वेषणीये
वेषणीययोः
वेषणीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेषणीयः
वेषणीयौ
वेषणीयाः
Vocative
वेषणीय
वेषणीयौ
वेषणीयाः
Accus.
वेषणीयम्
वेषणीयौ
वेषणीयान्
Instrum.
वेषणीयेन
वेषणीयाभ्याम्
वेषणीयैः
Dative
वेषणीयाय
वेषणीयाभ्याम्
वेषणीयेभ्यः
Ablative
वेषणीयात् / वेषणीयाद्
वेषणीयाभ्याम्
वेषणीयेभ्यः
Genitive
वेषणीयस्य
वेषणीययोः
वेषणीयानाम्
Locative
वेषणीये
वेषणीययोः
वेषणीयेषु


Others