वेषक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेषकः
वेषकौ
वेषकाः
సంబోధన
वेषक
वेषकौ
वेषकाः
ద్వితీయా
वेषकम्
वेषकौ
वेषकान्
తృతీయా
वेषकेण
वेषकाभ्याम्
वेषकैः
చతుర్థీ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
పంచమీ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
షష్ఠీ
वेषकस्य
वेषकयोः
वेषकाणाम्
సప్తమీ
वेषके
वेषकयोः
वेषकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेषकः
वेषकौ
वेषकाः
సంబోధన
वेषक
वेषकौ
वेषकाः
ద్వితీయా
वेषकम्
वेषकौ
वेषकान्
తృతీయా
वेषकेण
वेषकाभ्याम्
वेषकैः
చతుర్థీ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
పంచమీ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
షష్ఠీ
वेषकस्य
वेषकयोः
वेषकाणाम्
సప్తమీ
वेषके
वेषकयोः
वेषकेषु


ఇతరులు