वेश्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेश्यः
वेश्यौ
वेश्याः
সম্বোধন
वेश्य
वेश्यौ
वेश्याः
দ্বিতীয়া
वेश्यम्
वेश्यौ
वेश्यान्
তৃতীয়া
वेश्येन
वेश्याभ्याम्
वेश्यैः
চতুর্থী
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
পঞ্চমী
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ষষ্ঠী
वेश्यस्य
वेश्ययोः
वेश्यानाम्
সপ্তমী
वेश्ये
वेश्ययोः
वेश्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेश्यः
वेश्यौ
वेश्याः
সম্বোধন
वेश्य
वेश्यौ
वेश्याः
দ্বিতীয়া
वेश्यम्
वेश्यौ
वेश्यान्
তৃতীয়া
वेश्येन
वेश्याभ्याम्
वेश्यैः
চতুর্থী
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
পঞ্চমী
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ষষ্ঠী
वेश्यस्य
वेश्ययोः
वेश्यानाम्
সপ্তমী
वेश्ये
वेश्ययोः
वेश्येषु


অন্যান্য