वेशन्त শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेशन्तः
वेशन्तौ
वेशन्ताः
সম্বোধন
वेशन्त
वेशन्तौ
वेशन्ताः
দ্বিতীয়া
वेशन्तम्
वेशन्तौ
वेशन्तान्
তৃতীয়া
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
চতুর্থী
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
পঞ্চমী
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ষষ্ঠী
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
সপ্তমী
वेशन्ते
वेशन्तयोः
वेशन्तेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेशन्तः
वेशन्तौ
वेशन्ताः
সম্বোধন
वेशन्त
वेशन्तौ
वेशन्ताः
দ্বিতীয়া
वेशन्तम्
वेशन्तौ
वेशन्तान्
তৃতীয়া
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
চতুর্থী
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
পঞ্চমী
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ষষ্ঠী
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
সপ্তমী
वेशन्ते
वेशन्तयोः
वेशन्तेषु