वेशनीय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेशनीयः
वेशनीयौ
वेशनीयाः
সম্বোধন
वेशनीय
वेशनीयौ
वेशनीयाः
দ্বিতীয়া
वेशनीयम्
वेशनीयौ
वेशनीयान्
তৃতীয়া
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
চতুর্থী
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
পঞ্চমী
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ষষ্ঠী
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
সপ্তমী
वेशनीये
वेशनीययोः
वेशनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेशनीयः
वेशनीयौ
वेशनीयाः
সম্বোধন
वेशनीय
वेशनीयौ
वेशनीयाः
দ্বিতীয়া
वेशनीयम्
वेशनीयौ
वेशनीयान्
তৃতীয়া
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
চতুর্থী
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
পঞ্চমী
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ষষ্ঠী
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
সপ্তমী
वेशनीये
वेशनीययोः
वेशनीयेषु


অন্যান্য