वेशनीय શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेशनीयम्
वेशनीये
वेशनीयानि
સંબોધન
वेशनीय
वेशनीये
वेशनीयानि
દ્વિતીયા
वेशनीयम्
वेशनीये
वेशनीयानि
તૃતીયા
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ચતુર્થી
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
પંચમી
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ષષ્ઠી
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
સપ્તમી
वेशनीये
वेशनीययोः
वेशनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेशनीयम्
वेशनीये
वेशनीयानि
સંબોધન
वेशनीय
वेशनीये
वेशनीयानि
દ્વિતીયા
वेशनीयम्
वेशनीये
वेशनीयानि
તૃતીયા
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ચતુર્થી
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
પંચમી
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ષષ્ઠી
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
સપ્તમી
वेशनीये
वेशनीययोः
वेशनीयेषु


અન્ય