वेशनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेशनीयः
वेशनीयौ
वेशनीयाः
સંબોધન
वेशनीय
वेशनीयौ
वेशनीयाः
દ્વિતીયા
वेशनीयम्
वेशनीयौ
वेशनीयान्
તૃતીયા
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ચતુર્થી
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
પંચમી
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ષષ્ઠી
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
સપ્તમી
वेशनीये
वेशनीययोः
वेशनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेशनीयः
वेशनीयौ
वेशनीयाः
સંબોધન
वेशनीय
वेशनीयौ
वेशनीयाः
દ્વિતીયા
वेशनीयम्
वेशनीयौ
वेशनीयान्
તૃતીયા
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ચતુર્થી
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
પંચમી
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ષષ્ઠી
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
સપ્તમી
वेशनीये
वेशनीययोः
वेशनीयेषु


અન્ય