वेशक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेशकः
वेशकौ
वेशकाः
సంబోధన
वेशक
वेशकौ
वेशकाः
ద్వితీయా
वेशकम्
वेशकौ
वेशकान्
తృతీయా
वेशकेन
वेशकाभ्याम्
वेशकैः
చతుర్థీ
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
పంచమీ
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
షష్ఠీ
वेशकस्य
वेशकयोः
वेशकानाम्
సప్తమీ
वेशके
वेशकयोः
वेशकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेशकः
वेशकौ
वेशकाः
సంబోధన
वेशक
वेशकौ
वेशकाः
ద్వితీయా
वेशकम्
वेशकौ
वेशकान्
తృతీయా
वेशकेन
वेशकाभ्याम्
वेशकैः
చతుర్థీ
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
పంచమీ
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
షష్ఠీ
वेशकस्य
वेशकयोः
वेशकानाम्
సప్తమీ
वेशके
वेशकयोः
वेशकेषु


ఇతరులు