वेशक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेशकः
वेशकौ
वेशकाः
সম্বোধন
वेशक
वेशकौ
वेशकाः
দ্বিতীয়া
वेशकम्
वेशकौ
वेशकान्
তৃতীয়া
वेशकेन
वेशकाभ्याम्
वेशकैः
চতুর্থী
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
পঞ্চমী
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ষষ্ঠী
वेशकस्य
वेशकयोः
वेशकानाम्
সপ্তমী
वेशके
वेशकयोः
वेशकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेशकः
वेशकौ
वेशकाः
সম্বোধন
वेशक
वेशकौ
वेशकाः
দ্বিতীয়া
वेशकम्
वेशकौ
वेशकान्
তৃতীয়া
वेशकेन
वेशकाभ्याम्
वेशकैः
চতুর্থী
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
পঞ্চমী
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ষষ্ঠী
वेशकस्य
वेशकयोः
वेशकानाम्
সপ্তমী
वेशके
वेशकयोः
वेशकेषु
অন্যান্য