Declension of वेश

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेशः
वेशौ
वेशाः
Vocative
वेश
वेशौ
वेशाः
Accusative
वेशम्
वेशौ
वेशान्
Instrumental
वेशेन
वेशाभ्याम्
वेशैः
Dative
वेशाय
वेशाभ्याम्
वेशेभ्यः
Ablative
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
Genitive
वेशस्य
वेशयोः
वेशानाम्
Locative
वेशे
वेशयोः
वेशेषु
 
Sing.
Dual
Plu.
Nomin.
वेशः
वेशौ
वेशाः
Vocative
वेश
वेशौ
वेशाः
Accus.
वेशम्
वेशौ
वेशान्
Instrum.
वेशेन
वेशाभ्याम्
वेशैः
Dative
वेशाय
वेशाभ्याम्
वेशेभ्यः
Ablative
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
Genitive
वेशस्य
वेशयोः
वेशानाम्
Locative
वेशे
वेशयोः
वेशेषु