Declension of वेव्याना

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेव्याना
वेव्याने
वेव्यानाः
Vocative
वेव्याने
वेव्याने
वेव्यानाः
Accusative
वेव्यानाम्
वेव्याने
वेव्यानाः
Instrumental
वेव्यानया
वेव्यानाभ्याम्
वेव्यानाभिः
Dative
वेव्यानायै
वेव्यानाभ्याम्
वेव्यानाभ्यः
Ablative
वेव्यानायाः
वेव्यानाभ्याम्
वेव्यानाभ्यः
Genitive
वेव्यानायाः
वेव्यानयोः
वेव्यानानाम्
Locative
वेव्यानायाम्
वेव्यानयोः
वेव्यानासु
 
Sing.
Dual
Plu.
Nomin.
वेव्याना
वेव्याने
वेव्यानाः
Vocative
वेव्याने
वेव्याने
वेव्यानाः
Accus.
वेव्यानाम्
वेव्याने
वेव्यानाः
Instrum.
वेव्यानया
वेव्यानाभ्याम्
वेव्यानाभिः
Dative
वेव्यानायै
वेव्यानाभ्याम्
वेव्यानाभ्यः
Ablative
वेव्यानायाः
वेव्यानाभ्याम्
वेव्यानाभ्यः
Genitive
वेव्यानायाः
वेव्यानयोः
वेव्यानानाम्
Locative
वेव्यानायाम्
वेव्यानयोः
वेव्यानासु


Others