वेव्यनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
సంబోధన
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
ద్వితీయా
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
తృతీయా
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
చతుర్థీ
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
పంచమీ
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
షష్ఠీ
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
సప్తమీ
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
సంబోధన
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
ద్వితీయా
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
తృతీయా
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
చతుర్థీ
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
పంచమీ
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
షష్ఠీ
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
సప్తమీ
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु


ఇతరులు