Declension of वेविषाण
(Masculine)
Singular
Dual
Plural
Nominative
वेविषाणः
वेविषाणौ
वेविषाणाः
Vocative
वेविषाण
वेविषाणौ
वेविषाणाः
Accusative
वेविषाणम्
वेविषाणौ
वेविषाणान्
Instrumental
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
Dative
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
Ablative
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
Genitive
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
Locative
वेविषाणे
वेविषाणयोः
वेविषाणेषु
Sing.
Dual
Plu.
Nomin.
वेविषाणः
वेविषाणौ
वेविषाणाः
Vocative
वेविषाण
वेविषाणौ
वेविषाणाः
Accus.
वेविषाणम्
वेविषाणौ
वेविषाणान्
Instrum.
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
Dative
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
Ablative
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
Genitive
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
Locative
वेविषाणे
वेविषाणयोः
वेविषाणेषु
Others