वेवायक શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेवायकम्
वेवायके
वेवायकानि
સંબોધન
वेवायक
वेवायके
वेवायकानि
દ્વિતીયા
वेवायकम्
वेवायके
वेवायकानि
તૃતીયા
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ચતુર્થી
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
પંચમી
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ષષ્ઠી
वेवायकस्य
वेवायकयोः
वेवायकानाम्
સપ્તમી
वेवायके
वेवायकयोः
वेवायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेवायकम्
वेवायके
वेवायकानि
સંબોધન
वेवायक
वेवायके
वेवायकानि
દ્વિતીયા
वेवायकम्
वेवायके
वेवायकानि
તૃતીયા
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ચતુર્થી
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
પંચમી
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ષષ્ઠી
वेवायकस्य
वेवायकयोः
वेवायकानाम्
સપ્તમી
वेवायके
वेवायकयोः
वेवायकेषु


અન્ય