वेवायक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेवायकः
वेवायकौ
वेवायकाः
સંબોધન
वेवायक
वेवायकौ
वेवायकाः
દ્વિતીયા
वेवायकम्
वेवायकौ
वेवायकान्
તૃતીયા
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ચતુર્થી
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
પંચમી
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ષષ્ઠી
वेवायकस्य
वेवायकयोः
वेवायकानाम्
સપ્તમી
वेवायके
वेवायकयोः
वेवायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेवायकः
वेवायकौ
वेवायकाः
સંબોધન
वेवायक
वेवायकौ
वेवायकाः
દ્વિતીયા
वेवायकम्
वेवायकौ
वेवायकान्
તૃતીયા
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ચતુર્થી
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
પંચમી
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ષષ્ઠી
वेवायकस्य
वेवायकयोः
वेवायकानाम्
સપ્તમી
वेवायके
वेवायकयोः
वेवायकेषु


અન્ય