वेलनीया শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेलनीया
वेलनीये
वेलनीयाः
সম্বোধন
वेलनीये
वेलनीये
वेलनीयाः
দ্বিতীয়া
वेलनीयाम्
वेलनीये
वेलनीयाः
তৃতীয়া
वेलनीयया
वेलनीयाभ्याम्
वेलनीयाभिः
চতুর্থী
वेलनीयायै
वेलनीयाभ्याम्
वेलनीयाभ्यः
পঞ্চমী
वेलनीयायाः
वेलनीयाभ्याम्
वेलनीयाभ्यः
ষষ্ঠী
वेलनीयायाः
वेलनीययोः
वेलनीयानाम्
সপ্তমী
वेलनीयायाम्
वेलनीययोः
वेलनीयासु
এক
দ্বিবচন
বহু.
প্রথমা
वेलनीया
वेलनीये
वेलनीयाः
সম্বোধন
वेलनीये
वेलनीये
वेलनीयाः
দ্বিতীয়া
वेलनीयाम्
वेलनीये
वेलनीयाः
তৃতীয়া
वेलनीयया
वेलनीयाभ्याम्
वेलनीयाभिः
চতুর্থী
वेलनीयायै
वेलनीयाभ्याम्
वेलनीयाभ्यः
পঞ্চমী
वेलनीयायाः
वेलनीयाभ्याम्
वेलनीयाभ्यः
ষষ্ঠী
वेलनीयायाः
वेलनीययोः
वेलनीयानाम्
সপ্তমী
वेलनीयायाम्
वेलनीययोः
वेलनीयासु
অন্যান্য