Declension of वेया

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेया
वेये
वेयाः
Vocative
वेये
वेये
वेयाः
Accusative
वेयाम्
वेये
वेयाः
Instrumental
वेयया
वेयाभ्याम्
वेयाभिः
Dative
वेयायै
वेयाभ्याम्
वेयाभ्यः
Ablative
वेयायाः
वेयाभ्याम्
वेयाभ्यः
Genitive
वेयायाः
वेययोः
वेयानाम्
Locative
वेयायाम्
वेययोः
वेयासु
 
Sing.
Dual
Plu.
Nomin.
वेया
वेये
वेयाः
Vocative
वेये
वेये
वेयाः
Accus.
वेयाम्
वेये
वेयाः
Instrum.
वेयया
वेयाभ्याम्
वेयाभिः
Dative
वेयायै
वेयाभ्याम्
वेयाभ्यः
Ablative
वेयायाः
वेयाभ्याम्
वेयाभ्यः
Genitive
वेयायाः
वेययोः
वेयानाम्
Locative
वेयायाम्
वेययोः
वेयासु


Others