Declension of वेय
(Masculine)
Singular
Dual
Plural
Nominative
वेयः
वेयौ
वेयाः
Vocative
वेय
वेयौ
वेयाः
Accusative
वेयम्
वेयौ
वेयान्
Instrumental
वेयेन
वेयाभ्याम्
वेयैः
Dative
वेयाय
वेयाभ्याम्
वेयेभ्यः
Ablative
वेयात् / वेयाद्
वेयाभ्याम्
वेयेभ्यः
Genitive
वेयस्य
वेययोः
वेयानाम्
Locative
वेये
वेययोः
वेयेषु
Sing.
Dual
Plu.
Nomin.
वेयः
वेयौ
वेयाः
Vocative
वेय
वेयौ
वेयाः
Accus.
वेयम्
वेयौ
वेयान्
Instrum.
वेयेन
वेयाभ्याम्
वेयैः
Dative
वेयाय
वेयाभ्याम्
वेयेभ्यः
Ablative
वेयात् / वेयाद्
वेयाभ्याम्
वेयेभ्यः
Genitive
वेयस्य
वेययोः
वेयानाम्
Locative
वेये
वेययोः
वेयेषु
Others