वेमन्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेमन्यः
वेमन्यौ
वेमन्याः
సంబోధన
वेमन्य
वेमन्यौ
वेमन्याः
ద్వితీయా
वेमन्यम्
वेमन्यौ
वेमन्यान्
తృతీయా
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
చతుర్థీ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
పంచమీ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
షష్ఠీ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
సప్తమీ
वेमन्ये
वेमन्ययोः
वेमन्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेमन्यः
वेमन्यौ
वेमन्याः
సంబోధన
वेमन्य
वेमन्यौ
वेमन्याः
ద్వితీయా
वेमन्यम्
वेमन्यौ
वेमन्यान्
తృతీయా
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
చతుర్థీ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
పంచమీ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
షష్ఠీ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
సప్తమీ
वेमन्ये
वेमन्ययोः
वेमन्येषु
ఇతరులు