Declension of वेपित
(Masculine)
Singular
Dual
Plural
Nominative
वेपितः
वेपितौ
वेपिताः
Vocative
वेपित
वेपितौ
वेपिताः
Accusative
वेपितम्
वेपितौ
वेपितान्
Instrumental
वेपितेन
वेपिताभ्याम्
वेपितैः
Dative
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
Ablative
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
Genitive
वेपितस्य
वेपितयोः
वेपितानाम्
Locative
वेपिते
वेपितयोः
वेपितेषु
Sing.
Dual
Plu.
Nomin.
वेपितः
वेपितौ
वेपिताः
Vocative
वेपित
वेपितौ
वेपिताः
Accus.
वेपितम्
वेपितौ
वेपितान्
Instrum.
वेपितेन
वेपिताभ्याम्
वेपितैः
Dative
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
Ablative
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
Genitive
वेपितस्य
वेपितयोः
वेपितानाम्
Locative
वेपिते
वेपितयोः
वेपितेषु
Others