वेनमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेनमानः
वेनमानौ
वेनमानाः
సంబోధన
वेनमान
वेनमानौ
वेनमानाः
ద్వితీయా
वेनमानम्
वेनमानौ
वेनमानान्
తృతీయా
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
చతుర్థీ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
పంచమీ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
షష్ఠీ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
సప్తమీ
वेनमाने
वेनमानयोः
वेनमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेनमानः
वेनमानौ
वेनमानाः
సంబోధన
वेनमान
वेनमानौ
वेनमानाः
ద్వితీయా
वेनमानम्
वेनमानौ
वेनमानान्
తృతీయా
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
చతుర్థీ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
పంచమీ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
షష్ఠీ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
సప్తమీ
वेनमाने
वेनमानयोः
वेनमानेषु


ఇతరులు