वेधितव्या শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेधितव्या
वेधितव्ये
वेधितव्याः
সম্বোধন
वेधितव्ये
वेधितव्ये
वेधितव्याः
দ্বিতীয়া
वेधितव्याम्
वेधितव्ये
वेधितव्याः
তৃতীয়া
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
চতুর্থী
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
পঞ্চমী
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
ষষ্ঠী
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
সপ্তমী
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेधितव्या
वेधितव्ये
वेधितव्याः
সম্বোধন
वेधितव्ये
वेधितव्ये
वेधितव्याः
দ্বিতীয়া
वेधितव्याम्
वेधितव्ये
वेधितव्याः
তৃতীয়া
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
চতুর্থী
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
পঞ্চমী
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
ষষ্ঠী
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
সপ্তমী
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु


অন্যান্য