वेधनीय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेधनीयः
वेधनीयौ
वेधनीयाः
সম্বোধন
वेधनीय
वेधनीयौ
वेधनीयाः
দ্বিতীয়া
वेधनीयम्
वेधनीयौ
वेधनीयान्
তৃতীয়া
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
চতুর্থী
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
পঞ্চমী
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ষষ্ঠী
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
সপ্তমী
वेधनीये
वेधनीययोः
वेधनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेधनीयः
वेधनीयौ
वेधनीयाः
সম্বোধন
वेधनीय
वेधनीयौ
वेधनीयाः
দ্বিতীয়া
वेधनीयम्
वेधनीयौ
वेधनीयान्
তৃতীয়া
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
চতুর্থী
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
পঞ্চমী
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ষষ্ঠী
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
সপ্তমী
वेधनीये
वेधनीययोः
वेधनीयेषु


অন্যান্য