Declension of वेधनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेधनीयः
वेधनीयौ
वेधनीयाः
Vocative
वेधनीय
वेधनीयौ
वेधनीयाः
Accusative
वेधनीयम्
वेधनीयौ
वेधनीयान्
Instrumental
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
Dative
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
Ablative
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
Genitive
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
Locative
वेधनीये
वेधनीययोः
वेधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेधनीयः
वेधनीयौ
वेधनीयाः
Vocative
वेधनीय
वेधनीयौ
वेधनीयाः
Accus.
वेधनीयम्
वेधनीयौ
वेधनीयान्
Instrum.
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
Dative
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
Ablative
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
Genitive
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
Locative
वेधनीये
वेधनीययोः
वेधनीयेषु


Others