वेधक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेधकः
वेधकौ
वेधकाः
సంబోధన
वेधक
वेधकौ
वेधकाः
ద్వితీయా
वेधकम्
वेधकौ
वेधकान्
తృతీయా
वेधकेन
वेधकाभ्याम्
वेधकैः
చతుర్థీ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
పంచమీ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
షష్ఠీ
वेधकस्य
वेधकयोः
वेधकानाम्
సప్తమీ
वेधके
वेधकयोः
वेधकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेधकः
वेधकौ
वेधकाः
సంబోధన
वेधक
वेधकौ
वेधकाः
ద్వితీయా
वेधकम्
वेधकौ
वेधकान्
తృతీయా
वेधकेन
वेधकाभ्याम्
वेधकैः
చతుర్థీ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
పంచమీ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
షష్ఠీ
वेधकस्य
वेधकयोः
वेधकानाम्
సప్తమీ
वेधके
वेधकयोः
वेधकेषु


ఇతరులు