वेदान्त శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदान्तः
वेदान्तौ
वेदान्ताः
సంబోధన
वेदान्त
वेदान्तौ
वेदान्ताः
ద్వితీయా
वेदान्तम्
वेदान्तौ
वेदान्तान्
తృతీయా
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
చతుర్థీ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
పంచమీ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
షష్ఠీ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
సప్తమీ
वेदान्ते
वेदान्तयोः
वेदान्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदान्तः
वेदान्तौ
वेदान्ताः
సంబోధన
वेदान्त
वेदान्तौ
वेदान्ताः
ద్వితీయా
वेदान्तम्
वेदान्तौ
वेदान्तान्
తృతీయా
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
చతుర్థీ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
పంచమీ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
షష్ఠీ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
సప్తమీ
वेदान्ते
वेदान्तयोः
वेदान्तेषु