वेदान्त শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेदान्तः
वेदान्तौ
वेदान्ताः
সম্বোধন
वेदान्त
वेदान्तौ
वेदान्ताः
দ্বিতীয়া
वेदान्तम्
वेदान्तौ
वेदान्तान्
তৃতীয়া
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
চতুর্থী
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
পঞ্চমী
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ষষ্ঠী
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
সপ্তমী
वेदान्ते
वेदान्तयोः
वेदान्तेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेदान्तः
वेदान्तौ
वेदान्ताः
সম্বোধন
वेदान्त
वेदान्तौ
वेदान्ताः
দ্বিতীয়া
वेदान्तम्
वेदान्तौ
वेदान्तान्
তৃতীয়া
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
চতুর্থী
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
পঞ্চমী
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ষষ্ঠী
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
সপ্তমী
वेदान्ते
वेदान्तयोः
वेदान्तेषु