Declension of वेदान्त

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेदान्तः
वेदान्तौ
वेदान्ताः
Vocative
वेदान्त
वेदान्तौ
वेदान्ताः
Accusative
वेदान्तम्
वेदान्तौ
वेदान्तान्
Instrumental
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
Dative
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
Ablative
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
Genitive
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
Locative
वेदान्ते
वेदान्तयोः
वेदान्तेषु
 
Sing.
Dual
Plu.
Nomin.
वेदान्तः
वेदान्तौ
वेदान्ताः
Vocative
वेदान्त
वेदान्तौ
वेदान्ताः
Accus.
वेदान्तम्
वेदान्तौ
वेदान्तान्
Instrum.
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
Dative
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
Ablative
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
Genitive
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
Locative
वेदान्ते
वेदान्तयोः
वेदान्तेषु