वेदयितव्या শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
সম্বোধন
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
দ্বিতীয়া
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
তৃতীয়া
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
চতুর্থী
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
পঞ্চমী
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ষষ্ঠী
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
সপ্তমী
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
সম্বোধন
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
দ্বিতীয়া
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
তৃতীয়া
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
চতুর্থী
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
পঞ্চমী
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ষষ্ঠী
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
সপ্তমী
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु


অন্যান্য