Declension of वेदयितव्या
(Feminine)
Singular
Dual
Plural
Nominative
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
Vocative
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
Accusative
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
Instrumental
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
Dative
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
Ablative
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
Genitive
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
Locative
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
Sing.
Dual
Plu.
Nomin.
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
Vocative
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
Accus.
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
Instrum.
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
Dative
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
Ablative
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
Genitive
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
Locative
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
Others