वेदयितव्य শব্দ রূপ

(ক্লিবলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
সম্বোধন
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
দ্বিতীয়া
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
তৃতীয়া
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
চতুর্থী
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
পঞ্চমী
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ষষ্ঠী
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
সপ্তমী
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
সম্বোধন
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
দ্বিতীয়া
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
তৃতীয়া
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
চতুর্থী
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
পঞ্চমী
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ষষ্ঠী
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
সপ্তমী
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु


অন্যান্য