वेदमन्त्र శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
సంబోధన
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ద్వితీయా
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
తృతీయా
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
చతుర్థీ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
పంచమీ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
షష్ఠీ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
సప్తమీ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
సంబోధన
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ద్వితీయా
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
తృతీయా
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
చతుర్థీ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
పంచమీ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
షష్ఠీ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
సప్తమీ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु