वेदमन्त्र শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
সম্বোধন
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
দ্বিতীয়া
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
তৃতীয়া
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
চতুর্থী
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
পঞ্চমী
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ষষ্ঠী
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
সপ্তমী
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
সম্বোধন
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
দ্বিতীয়া
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
তৃতীয়া
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
চতুর্থী
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
পঞ্চমী
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ষষ্ঠী
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
সপ্তমী
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु