Declension of वेदमन्त्र
(Masculine)
Singular
Dual
Plural
Nominative
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
Vocative
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
Accusative
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
Instrumental
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
Dative
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
Ablative
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
Genitive
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
Locative
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
Sing.
Dual
Plu.
Nomin.
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
Vocative
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
Accus.
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
Instrum.
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
Dative
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
Ablative
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
Genitive
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
Locative
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु