वेदनीय શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदनीयम्
वेदनीये
वेदनीयानि
સંબોધન
वेदनीय
वेदनीये
वेदनीयानि
દ્વિતીયા
वेदनीयम्
वेदनीये
वेदनीयानि
તૃતીયા
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ચતુર્થી
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
પંચમી
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ષષ્ઠી
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
સપ્તમી
वेदनीये
वेदनीययोः
वेदनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेदनीयम्
वेदनीये
वेदनीयानि
સંબોધન
वेदनीय
वेदनीये
वेदनीयानि
દ્વિતીયા
वेदनीयम्
वेदनीये
वेदनीयानि
તૃતીયા
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ચતુર્થી
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
પંચમી
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ષષ્ઠી
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
સપ્તમી
वेदनीये
वेदनीययोः
वेदनीयेषु
અન્ય