वेदनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदनीयः
वेदनीयौ
वेदनीयाः
સંબોધન
वेदनीय
वेदनीयौ
वेदनीयाः
દ્વિતીયા
वेदनीयम्
वेदनीयौ
वेदनीयान्
તૃતીયા
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ચતુર્થી
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
પંચમી
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ષષ્ઠી
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
સપ્તમી
वेदनीये
वेदनीययोः
वेदनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेदनीयः
वेदनीयौ
वेदनीयाः
સંબોધન
वेदनीय
वेदनीयौ
वेदनीयाः
દ્વિતીયા
वेदनीयम्
वेदनीयौ
वेदनीयान्
તૃતીયા
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ચતુર્થી
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
પંચમી
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ષષ્ઠી
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
સપ્તમી
वेदनीये
वेदनीययोः
वेदनीयेषु


અન્ય