Declension of वेदक
(Neuter)
Singular
Dual
Plural
Nominative
वेदकम्
वेदके
वेदकानि
Vocative
वेदक
वेदके
वेदकानि
Accusative
वेदकम्
वेदके
वेदकानि
Instrumental
वेदकेन
वेदकाभ्याम्
वेदकैः
Dative
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
Ablative
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
Genitive
वेदकस्य
वेदकयोः
वेदकानाम्
Locative
वेदके
वेदकयोः
वेदकेषु
Sing.
Dual
Plu.
Nomin.
वेदकम्
वेदके
वेदकानि
Vocative
वेदक
वेदके
वेदकानि
Accus.
वेदकम्
वेदके
वेदकानि
Instrum.
वेदकेन
वेदकाभ्याम्
वेदकैः
Dative
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
Ablative
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
Genitive
वेदकस्य
वेदकयोः
वेदकानाम्
Locative
वेदके
वेदकयोः
वेदकेषु
Others