वेद শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेदः
वेदौ
वेदाः
সম্বোধন
वेद
वेदौ
वेदाः
দ্বিতীয়া
वेदम्
वेदौ
वेदान्
তৃতীয়া
वेदेन
वेदाभ्याम्
वेदैः
চতুর্থী
वेदाय
वेदाभ्याम्
वेदेभ्यः
পঞ্চমী
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ষষ্ঠী
वेदस्य
वेदयोः
वेदानाम्
সপ্তমী
वेदे
वेदयोः
वेदेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेदः
वेदौ
वेदाः
সম্বোধন
वेद
वेदौ
वेदाः
দ্বিতীয়া
वेदम्
वेदौ
वेदान्
তৃতীয়া
वेदेन
वेदाभ्याम्
वेदैः
চতুর্থী
वेदाय
वेदाभ्याम्
वेदेभ्यः
পঞ্চমী
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ষষ্ঠী
वेदस्य
वेदयोः
वेदानाम्
সপ্তমী
वेदे
वेदयोः
वेदेषु