Declension of वेद

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेदः
वेदौ
वेदाः
Vocative
वेद
वेदौ
वेदाः
Accusative
वेदम्
वेदौ
वेदान्
Instrumental
वेदेन
वेदाभ्याम्
वेदैः
Dative
वेदाय
वेदाभ्याम्
वेदेभ्यः
Ablative
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
Genitive
वेदस्य
वेदयोः
वेदानाम्
Locative
वेदे
वेदयोः
वेदेषु
 
Sing.
Dual
Plu.
Nomin.
वेदः
वेदौ
वेदाः
Vocative
वेद
वेदौ
वेदाः
Accus.
वेदम्
वेदौ
वेदान्
Instrum.
वेदेन
वेदाभ्याम्
वेदैः
Dative
वेदाय
वेदाभ्याम्
वेदेभ्यः
Ablative
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
Genitive
वेदस्य
वेदयोः
वेदानाम्
Locative
वेदे
वेदयोः
वेदेषु