Declension of वेथ्य

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वेथ्यम्
वेथ्ये
वेथ्यानि
Vocative
वेथ्य
वेथ्ये
वेथ्यानि
Accusative
वेथ्यम्
वेथ्ये
वेथ्यानि
Instrumental
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
Dative
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
Ablative
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
Genitive
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
Locative
वेथ्ये
वेथ्ययोः
वेथ्येषु
 
Sing.
Dual
Plu.
Nomin.
वेथ्यम्
वेथ्ये
वेथ्यानि
Vocative
वेथ्य
वेथ्ये
वेथ्यानि
Accus.
वेथ्यम्
वेथ्ये
वेथ्यानि
Instrum.
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
Dative
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
Ablative
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
Genitive
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
Locative
वेथ्ये
वेथ्ययोः
वेथ्येषु


Others