वेथितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेथितव्यः
वेथितव्यौ
वेथितव्याः
সম্বোধন
वेथितव्य
वेथितव्यौ
वेथितव्याः
দ্বিতীয়া
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
তৃতীয়া
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
চতুর্থী
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
পঞ্চমী
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ষষ্ঠী
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
সপ্তমী
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेथितव्यः
वेथितव्यौ
वेथितव्याः
সম্বোধন
वेथितव्य
वेथितव्यौ
वेथितव्याः
দ্বিতীয়া
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
তৃতীয়া
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
চতুর্থী
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
পঞ্চমী
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ষষ্ঠী
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
সপ্তমী
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु


অন্যান্য