Declension of वेथितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेथितव्यः
वेथितव्यौ
वेथितव्याः
Vocative
वेथितव्य
वेथितव्यौ
वेथितव्याः
Accusative
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
Instrumental
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
Dative
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
Ablative
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
Genitive
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
Locative
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
Sing.
Dual
Plu.
Nomin.
वेथितव्यः
वेथितव्यौ
वेथितव्याः
Vocative
वेथितव्य
वेथितव्यौ
वेथितव्याः
Accus.
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
Instrum.
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
Dative
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
Ablative
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
Genitive
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
Locative
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
Others